Not known Factual Statements About bhairav kavach

Wiki Article

ಪೂರ್ವ ಸ್ಯಾಮಸಿತಾಂಗೋ ಮೇ ದಿಶಿ ರಕ್ಷತು ಸರ್ವದಾ

ॐ ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३॥

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ

As per the legend, Sri Batuka Bhairva was a 5-calendar year-previous youngster who was incarnated to diminish the demon named ‘’Aapadh’’. It can also be construed which the Slokam would be to be recited to beat fears and hazards.

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।



ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् here

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

संहारभैरवः पायादीशान्यां च महेश्वरः

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।

Report this wiki page